B 373-34 Prāyaścittavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 373/34
Title: Prāyaścittavidhi
Dimensions: 22.6 x 10.1 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1335
Remarks:
Reel No. B 373-34 Inventory No. 55515
Title Prāyaścittavidhi
Remarks
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 22.6 x 10.1 cm
Folios 4
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation prā.vi. and in the lower right-hand margin under the word śiva
Place of Deposit NAK
Accession No. 5/1235
Manuscript Features
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ |
atha prāyaścittavidhiḥ |
karttā kṛtanityakriyaḥ ⟨s⟩trīn ekaṃ vādhyātmavidaṃ parṣatvenopaviśya kṛtasnātaḥ śaktau satyāṃ kliṃnavāsāḥ abhuṃjānaḥ samastasaṃpaditi ⟨pa⟩paṭhan parṣadaṃ pradakṣiṇīkṛtya dharaṇyā sāṣṭāṃgaṃ praṇamet |
sacailaṃ vāgyataḥ snātvā kliṃnavāsāḥ samāhitaḥ |
kṣatriyo vāpi vaiśyo vā parṣadaṃ hyupatiṣṭhati |
upastha(!)ya tataḥ śīghram ātti(!) māṃ dharaṇīṃ gataḥ |
śatrau(!)ś ca śirasā ⟨ś⟩ caiva na ca kiṃcid udāharet |
tatas te praṇipātena dṛṣṭvā taṃ sam upasthitaṃ |
bṛddhāḥ pṛcchaṃti kiṃ kāryam upaviśyāgratasthitaṃ | (fol. 1r1–5)
«End: »
pañcagavyaṃ pibed vipraḥ kṣatriyaḥ śirasi kṣipet |
vaiśyaś ca sparśanaṃ kuryāt strīśūdro (!) darśānācchuciḥ || ||
droṇapraṃāṇam āha | ṣaṭpaṃcāśad adhikaṃ palaśatadvayaṃ 256 taduktaṃ bhaviṣyati purāṇe |
paladvayaṃ tu prasṛtaṃ dviguṇaṃ kuḍava smṛtaṃ |
caturbhiḥ kuḍavaiḥ prasthaḥ prasthāś catvāra āḍhakaḥ |
āḍhakais taiś caturbhiś ca droṇas tu kathito budhaiḥ |
palaṃ ca kuḍavaḥ prastha āḍhako droṇam eva ca || (fol. 4v7–10)
«Sub-colophon: »
iti saṃskārapaddhatau prāyaścittaṃ | (fol. 4v7)
Microfilm Details
Reel No. B 373/34
Date of Filming 01-12-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 10-08-2009
Bibliography